एकादश मुखि हनुमत्कवचम् (Ekadasha Mukhi Hanumat Kavacham with Hindi Lyrics) – Easy Recitation Series



There are two versions of Ekadash Mukhi Kavacham.
One is found in Agastya Samhita Where agastya rishi teaches this kavacham to his wife Lopamudra.
This version of Kavacham is found in Rudrayamalah. Where Lord Shiv tell about this kavacham to Godess Parvathi upon her request. This kavacham addresses the Eleven Faced fierce form of Lord Hanuman.

The Eleven Faces of Hanuman Ji in this form are :
VanarMukh, MatsyaMukh, KurmaMukh, VaraahMukh, NarsinghMukh, GarudMukh, SharabhMukh, VrishabhMukh, JwalaMukh, MarjarMukh, JaganmukhMukh

The Audio is taken from
Licensing information could be seen at the home page
We are thankful to Shri Shastry ji for this wonderful resource

source

37 Comments

  1. ॐनमो श्री हनुमंतये नमः ॐनमो भगवते श्रीरामाय महापुरुषाय नमो नमः

  2. "Rudrayamal Tantra" is the book-Granth where this Kavacham and many others were written. If somebody finds that, Please post the link to purchase it. Or the address where it is available. Or download link , anyone of these. JaiShreeRam | JaiBajrangBali |

  3. श्रीगणेशाय नम: ।।

    ।। लोपामुद्रोवाच ।।

    कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् । 

    यंत्रमंत्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।।
    दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । 

    कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।।
    इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् । 

    वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।।

    ।। अगस्त उवाच ।।

    नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् । 

    ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरात् ।।४।।

    सनन्दनाय सुमहच्चतुराननभाषितम् । 

    कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ।।५।।

    सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । 

    ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ।।६।।

    हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: । 

    प्रसन्नात्मा हनुमांश्‍च देवाताऽत्र प्रकीर्तितः ।।७।।

    छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । 

    मुख्यात्र प्राण: शक्तिश्च विनियोग: प्रकर्तित: ।।८।।

    सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् ।
    स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: । 

    इति अङ्गुष्ठाभ्यां नमः ।। 

    क्रौं बीजात्मा नयनयोः पातु मां वानरेश्‍वर: ।।९।। 

    इति तर्जनीभ्यां नमः ।। 

    ॐ क्षं बीजरुपी कर्णौं मे सीताशोकविनाशन: । 

    इति मध्यमाभ्यां नमः ।। 

    ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक: । 

    इति अनामिकाभ्यां नमः ।।१०।।

    ॐ वं बीजार्थश्‍च कण्ठं मे अक्षयक्षयकारक: । 

    इति कनिष्ठिकाभ्यां नमः ।। 

    ॐ रां बीजवाच्यो हृदयं पातु मे कपिनायक: । 

    इति करतलकरपृष्ठाभ्यां नमः ।।११।।

    ॐ वं बीजकीर्तित: पातु बाहु मे चाञ्जनीसुत: ।
    ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।।१२।।

    सौं बीजमयो मध्यं मे पातु लंकाविदाहाक: ।
    ह्रीं बीजधरो गुह्यं मे पातु देवेन्द्रवन्दित: ।।१३।।

    रं बीजात्मा सदा पातु चोरू वार्धिलङ्घन: ।
    सुग्रीव सचिव: पातु जानुनी मे मनोजव: ।।१४।।

    आपादमस्तकं पातु रामदुतो महाबल: ।
    पुर्वे वानरवक्त्रो मां चाग्नेय्यां क्षत्रियान्तकृत् ।।१५।।

    दक्षिणे नारसिंहस्तु नैऋत्यां गणनायक: ।
    वारुण्यां दिशि मामव्यात्खवक्त्रो हरिश्‍वर: ।।१६।।

    वायव्यां भैरवमुख: कौबर्यां पातु मां सदा ।
    क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक् ।।१७।।

    रामस्तु पातु मां नित्यं सौम्यरुपी महाभुज : ।
    एकादशमुखस्यैतद्दिव्यं वै कीर्तितं मया ।।१८।।

    रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
    पुत्रदं धनदं चोग्रं शत्रुसम्पत्तिमर्दनम् ।।१९।।

    स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
    एतत्कवचमज्ञात्वा मंत्रसिद्धिर्न जायते ।।२०।।

    चत्वारिंशत्सहस्त्राणि पठेच्छुद्वात्मना नर: ।
    एकवारं पठेन्नित्यं कवचं सिद्धिदं महत् ।।२१।।

    द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
    क्रमादेकादशादेवमावर्तनकृतात्सुधी: ।।२२।।

    वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय: ।
    यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुष: ।।२३।।

    ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ।
    इत्येवमुक्त्वा कवचं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
    संहृष्टचित्ताऽपि तदा तदीयपादौ ननामातिमुदा स्वभर्तु: ।।२४।।

    ।। इत्यगस्त्यसंहितायामेकादशमुखहनुमत्कवचं संपूर्णम् ।।

  4. इस मंत्र के उच्चारण मात्र चारो दिशाओं शांति प्राप्त होती है ।,{जय श्री राम}

  5. जब आपके पास संस्कृत भाषा का अभाव और अमेरिका वाले प्रमाण हैं तब आप से क्या चर्चा करें । फिर भी मैं इस प्रयास की प्रशंसा करता हूं ।

  6. प्रयास के लिए धन्यवाद । पर यह अशुद्ध है । उपलब्ध पुस्तकें विस्वास योग्य नहीं है । दिग्बनंधन दिशा देवता और वाहनों का कोई तालमेल नहीं ।

Comments are closed.

© 2024 Lyrics MB - WordPress Theme by WPEnjoy