सूर्य अष्टक Suryashtakam, Suryaashtakam I Hindi English Lyrics I ANURADHA PAUDWAL I Surya Upasana



सूर्य अष्टक Suryaashtakam
Surya Mantra: Suryashtakam
Singer: Anuradha Paudwal
Album: Sai Ek Farishta
Music Director: Arun Paudwal,Kirti Anurag
Lyricist: Bharat Acharya,Pandit Kiran Mishra
Music Label: T-Series

If You like the video don’t forget to share with others & also share your views.
Subscribe:
Bhakti Sagar:
To set popular Bhakti Dhun as your HelloTune, Airtel subscribers Dial 57878881 (toll free)
For Spiritual Voice Alerts, Airtel subscribers Dial 58

source

28 Comments

  1. 'श्री सूर्याष्टकम्'

    श्री साम्ब उवाच:-
    आदि देव नमस्तुभ्यं प्रसीद मम भास्कर:।
    दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ।1।

    सप्ताश्वरथ मारुढ़ं प्रचण्डं कश्यपात्पजम्।
    श्वेत पद्मधरं तं देवं तं सूर्यं प्रणमाम्यहम् ।2।

    लोहितं रथमारुढं सर्वलोक पितामहम्।
    महापाप हरं देवं तं सूर्य प्रणमाम्यहम् ।3।

    त्रैगुण्यं च महाशूरं ब्रह्मा विष्णु महेश्वरं।
    महापापं हरं देवं तं सूर्य प्रणमाम्यहम् ।4।

    वृहितं तेज: पुञ्जच वायुराकाश मेव च।
    प्रभुसर्वलोकानां तं सूर्य प्रणमाम्यहम् ।5।

    बन्धूक पुष्प संकाशं हार कुंडल भूषितम्।
    एक चक्र धरं देवं तं सूर्यं प्रणमाम्यहम् ।6।

    तं सूर्य जगत् कर्तारं महातेज: प्रदीपनम्।
    महापाप हरं देवं तं सूर्य प्रणमाम्यहम् ।7।

    तं सूर्य जगतां नाथं ज्ञान विज्ञान मोक्षदम्।
    महापापं हरं देवं तं सूर्यं प्रणमाम्यहम् ।8।

    सूर्याष्टकं पठेन्नित्यं गृहपीड़ा प्रणाशनम।
    अपुत्रो लभते पुत्रं दरिद्रो धनवान भवेत ।9।

    अभिषं मधु पानं च य: करोत्तिवे‍दिने।
    सप्तजन्म भवेद्रोगी जन्म-जन्म दरिद्रता ।10।

    स्त्री तेल मधुमां-सा नित्य स्त्यजेन्तु रवेद्रिने।
    न व्या‍धि: शोक दारिद्रयं सूर्यलोकं सगच्छति ।11।

    ' इति श्री शिव प्रोक्तं सूर्याष्टिकं'

    मुकेश यादव आजादपुर अलीगढ़

Comments are closed.

© 2025 Lyrics MB - WordPress Theme by WPEnjoy